Declension table of ?upanidhyātavyā

Deva

FeminineSingularDualPlural
Nominativeupanidhyātavyā upanidhyātavye upanidhyātavyāḥ
Vocativeupanidhyātavye upanidhyātavye upanidhyātavyāḥ
Accusativeupanidhyātavyām upanidhyātavye upanidhyātavyāḥ
Instrumentalupanidhyātavyayā upanidhyātavyābhyām upanidhyātavyābhiḥ
Dativeupanidhyātavyāyai upanidhyātavyābhyām upanidhyātavyābhyaḥ
Ablativeupanidhyātavyāyāḥ upanidhyātavyābhyām upanidhyātavyābhyaḥ
Genitiveupanidhyātavyāyāḥ upanidhyātavyayoḥ upanidhyātavyānām
Locativeupanidhyātavyāyām upanidhyātavyayoḥ upanidhyātavyāsu

Adverb -upanidhyātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria