Declension table of ?upamāti

Deva

FeminineSingularDualPlural
Nominativeupamātiḥ upamātī upamātayaḥ
Vocativeupamāte upamātī upamātayaḥ
Accusativeupamātim upamātī upamātīḥ
Instrumentalupamātyā upamātibhyām upamātibhiḥ
Dativeupamātyai upamātaye upamātibhyām upamātibhyaḥ
Ablativeupamātyāḥ upamāteḥ upamātibhyām upamātibhyaḥ
Genitiveupamātyāḥ upamāteḥ upamātyoḥ upamātīnām
Locativeupamātyām upamātau upamātyoḥ upamātiṣu

Compound upamāti -

Adverb -upamāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria