Declension table of ?upamānavatā

Deva

FeminineSingularDualPlural
Nominativeupamānavatā upamānavate upamānavatāḥ
Vocativeupamānavate upamānavate upamānavatāḥ
Accusativeupamānavatām upamānavate upamānavatāḥ
Instrumentalupamānavatayā upamānavatābhyām upamānavatābhiḥ
Dativeupamānavatāyai upamānavatābhyām upamānavatābhyaḥ
Ablativeupamānavatāyāḥ upamānavatābhyām upamānavatābhyaḥ
Genitiveupamānavatāyāḥ upamānavatayoḥ upamānavatānām
Locativeupamānavatāyām upamānavatayoḥ upamānavatāsu

Adverb -upamānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria