Declension table of ?upadeśakarṇikā

Deva

FeminineSingularDualPlural
Nominativeupadeśakarṇikā upadeśakarṇike upadeśakarṇikāḥ
Vocativeupadeśakarṇike upadeśakarṇike upadeśakarṇikāḥ
Accusativeupadeśakarṇikām upadeśakarṇike upadeśakarṇikāḥ
Instrumentalupadeśakarṇikayā upadeśakarṇikābhyām upadeśakarṇikābhiḥ
Dativeupadeśakarṇikāyai upadeśakarṇikābhyām upadeśakarṇikābhyaḥ
Ablativeupadeśakarṇikāyāḥ upadeśakarṇikābhyām upadeśakarṇikābhyaḥ
Genitiveupadeśakarṇikāyāḥ upadeśakarṇikayoḥ upadeśakarṇikānām
Locativeupadeśakarṇikāyām upadeśakarṇikayoḥ upadeśakarṇikāsu

Adverb -upadeśakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria