Declension table of ?upadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeupadṛṣṭiḥ upadṛṣṭī upadṛṣṭayaḥ
Vocativeupadṛṣṭe upadṛṣṭī upadṛṣṭayaḥ
Accusativeupadṛṣṭim upadṛṣṭī upadṛṣṭīḥ
Instrumentalupadṛṣṭyā upadṛṣṭibhyām upadṛṣṭibhiḥ
Dativeupadṛṣṭyai upadṛṣṭaye upadṛṣṭibhyām upadṛṣṭibhyaḥ
Ablativeupadṛṣṭyāḥ upadṛṣṭeḥ upadṛṣṭibhyām upadṛṣṭibhyaḥ
Genitiveupadṛṣṭyāḥ upadṛṣṭeḥ upadṛṣṭyoḥ upadṛṣṭīnām
Locativeupadṛṣṭyām upadṛṣṭau upadṛṣṭyoḥ upadṛṣṭiṣu

Compound upadṛṣṭi -

Adverb -upadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria