Declension table of ?upabhuktadhanā

Deva

FeminineSingularDualPlural
Nominativeupabhuktadhanā upabhuktadhane upabhuktadhanāḥ
Vocativeupabhuktadhane upabhuktadhane upabhuktadhanāḥ
Accusativeupabhuktadhanām upabhuktadhane upabhuktadhanāḥ
Instrumentalupabhuktadhanayā upabhuktadhanābhyām upabhuktadhanābhiḥ
Dativeupabhuktadhanāyai upabhuktadhanābhyām upabhuktadhanābhyaḥ
Ablativeupabhuktadhanāyāḥ upabhuktadhanābhyām upabhuktadhanābhyaḥ
Genitiveupabhuktadhanāyāḥ upabhuktadhanayoḥ upabhuktadhanānām
Locativeupabhuktadhanāyām upabhuktadhanayoḥ upabhuktadhanāsu

Adverb -upabhuktadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria