Declension table of ?phiṭsūtravṛtti

Deva

FeminineSingularDualPlural
Nominativephiṭsūtravṛttiḥ phiṭsūtravṛttī phiṭsūtravṛttayaḥ
Vocativephiṭsūtravṛtte phiṭsūtravṛttī phiṭsūtravṛttayaḥ
Accusativephiṭsūtravṛttim phiṭsūtravṛttī phiṭsūtravṛttīḥ
Instrumentalphiṭsūtravṛttyā phiṭsūtravṛttibhyām phiṭsūtravṛttibhiḥ
Dativephiṭsūtravṛttyai phiṭsūtravṛttaye phiṭsūtravṛttibhyām phiṭsūtravṛttibhyaḥ
Ablativephiṭsūtravṛttyāḥ phiṭsūtravṛtteḥ phiṭsūtravṛttibhyām phiṭsūtravṛttibhyaḥ
Genitivephiṭsūtravṛttyāḥ phiṭsūtravṛtteḥ phiṭsūtravṛttyoḥ phiṭsūtravṛttīnām
Locativephiṭsūtravṛttyām phiṭsūtravṛttau phiṭsūtravṛttyoḥ phiṭsūtravṛttiṣu

Compound phiṭsūtravṛtti -

Adverb -phiṭsūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria