Declension table of ?phalaprasūti

Deva

FeminineSingularDualPlural
Nominativephalaprasūtiḥ phalaprasūtī phalaprasūtayaḥ
Vocativephalaprasūte phalaprasūtī phalaprasūtayaḥ
Accusativephalaprasūtim phalaprasūtī phalaprasūtīḥ
Instrumentalphalaprasūtyā phalaprasūtibhyām phalaprasūtibhiḥ
Dativephalaprasūtyai phalaprasūtaye phalaprasūtibhyām phalaprasūtibhyaḥ
Ablativephalaprasūtyāḥ phalaprasūteḥ phalaprasūtibhyām phalaprasūtibhyaḥ
Genitivephalaprasūtyāḥ phalaprasūteḥ phalaprasūtyoḥ phalaprasūtīnām
Locativephalaprasūtyām phalaprasūtau phalaprasūtyoḥ phalaprasūtiṣu

Compound phalaprasūti -

Adverb -phalaprasūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria