Declension table of ?madhitavat

Deva

NeuterSingularDualPlural
Nominativemadhitavat madhitavantī madhitavatī madhitavanti
Vocativemadhitavat madhitavantī madhitavatī madhitavanti
Accusativemadhitavat madhitavantī madhitavatī madhitavanti
Instrumentalmadhitavatā madhitavadbhyām madhitavadbhiḥ
Dativemadhitavate madhitavadbhyām madhitavadbhyaḥ
Ablativemadhitavataḥ madhitavadbhyām madhitavadbhyaḥ
Genitivemadhitavataḥ madhitavatoḥ madhitavatām
Locativemadhitavati madhitavatoḥ madhitavatsu

Adverb -madhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria