Declension table of ?puṃsyamāna

Deva

NeuterSingularDualPlural
Nominativepuṃsyamānam puṃsyamāne puṃsyamānāni
Vocativepuṃsyamāna puṃsyamāne puṃsyamānāni
Accusativepuṃsyamānam puṃsyamāne puṃsyamānāni
Instrumentalpuṃsyamānena puṃsyamānābhyām puṃsyamānaiḥ
Dativepuṃsyamānāya puṃsyamānābhyām puṃsyamānebhyaḥ
Ablativepuṃsyamānāt puṃsyamānābhyām puṃsyamānebhyaḥ
Genitivepuṃsyamānasya puṃsyamānayoḥ puṃsyamānānām
Locativepuṃsyamāne puṃsyamānayoḥ puṃsyamāneṣu

Compound puṃsyamāna -

Adverb -puṃsyamānam -puṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria