Declension table of ?kuṃsyamāna

Deva

NeuterSingularDualPlural
Nominativekuṃsyamānam kuṃsyamāne kuṃsyamānāni
Vocativekuṃsyamāna kuṃsyamāne kuṃsyamānāni
Accusativekuṃsyamānam kuṃsyamāne kuṃsyamānāni
Instrumentalkuṃsyamānena kuṃsyamānābhyām kuṃsyamānaiḥ
Dativekuṃsyamānāya kuṃsyamānābhyām kuṃsyamānebhyaḥ
Ablativekuṃsyamānāt kuṃsyamānābhyām kuṃsyamānebhyaḥ
Genitivekuṃsyamānasya kuṃsyamānayoḥ kuṃsyamānānām
Locativekuṃsyamāne kuṃsyamānayoḥ kuṃsyamāneṣu

Compound kuṃsyamāna -

Adverb -kuṃsyamānam -kuṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria