Declension table of ?jharchyamāna

Deva

NeuterSingularDualPlural
Nominativejharchyamānam jharchyamāne jharchyamānāni
Vocativejharchyamāna jharchyamāne jharchyamānāni
Accusativejharchyamānam jharchyamāne jharchyamānāni
Instrumentaljharchyamānena jharchyamānābhyām jharchyamānaiḥ
Dativejharchyamānāya jharchyamānābhyām jharchyamānebhyaḥ
Ablativejharchyamānāt jharchyamānābhyām jharchyamānebhyaḥ
Genitivejharchyamānasya jharchyamānayoḥ jharchyamānānām
Locativejharchyamāne jharchyamānayoḥ jharchyamāneṣu

Compound jharchyamāna -

Adverb -jharchyamānam -jharchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria