Declension table of ?hīryamāṇa

Deva

NeuterSingularDualPlural
Nominativehīryamāṇam hīryamāṇe hīryamāṇāni
Vocativehīryamāṇa hīryamāṇe hīryamāṇāni
Accusativehīryamāṇam hīryamāṇe hīryamāṇāni
Instrumentalhīryamāṇena hīryamāṇābhyām hīryamāṇaiḥ
Dativehīryamāṇāya hīryamāṇābhyām hīryamāṇebhyaḥ
Ablativehīryamāṇāt hīryamāṇābhyām hīryamāṇebhyaḥ
Genitivehīryamāṇasya hīryamāṇayoḥ hīryamāṇānām
Locativehīryamāṇe hīryamāṇayoḥ hīryamāṇeṣu

Compound hīryamāṇa -

Adverb -hīryamāṇam -hīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria