Declension table of ?danvamāna

Deva

NeuterSingularDualPlural
Nominativedanvamānam danvamāne danvamānāni
Vocativedanvamāna danvamāne danvamānāni
Accusativedanvamānam danvamāne danvamānāni
Instrumentaldanvamānena danvamānābhyām danvamānaiḥ
Dativedanvamānāya danvamānābhyām danvamānebhyaḥ
Ablativedanvamānāt danvamānābhyām danvamānebhyaḥ
Genitivedanvamānasya danvamānayoḥ danvamānānām
Locativedanvamāne danvamānayoḥ danvamāneṣu

Compound danvamāna -

Adverb -danvamānam -danvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria