Declension table of ?bhlāśamāna

Deva

NeuterSingularDualPlural
Nominativebhlāśamānam bhlāśamāne bhlāśamānāni
Vocativebhlāśamāna bhlāśamāne bhlāśamānāni
Accusativebhlāśamānam bhlāśamāne bhlāśamānāni
Instrumentalbhlāśamānena bhlāśamānābhyām bhlāśamānaiḥ
Dativebhlāśamānāya bhlāśamānābhyām bhlāśamānebhyaḥ
Ablativebhlāśamānāt bhlāśamānābhyām bhlāśamānebhyaḥ
Genitivebhlāśamānasya bhlāśamānayoḥ bhlāśamānānām
Locativebhlāśamāne bhlāśamānayoḥ bhlāśamāneṣu

Compound bhlāśamāna -

Adverb -bhlāśamānam -bhlāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria