Declension table of ?śelat

Deva

NeuterSingularDualPlural
Nominativeśelat śelantī śelatī śelanti
Vocativeśelat śelantī śelatī śelanti
Accusativeśelat śelantī śelatī śelanti
Instrumentalśelatā śeladbhyām śeladbhiḥ
Dativeśelate śeladbhyām śeladbhyaḥ
Ablativeśelataḥ śeladbhyām śeladbhyaḥ
Genitiveśelataḥ śelatoḥ śelatām
Locativeśelati śelatoḥ śelatsu

Adverb -śelatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria