Declension table of ?vaṅkat

Deva

NeuterSingularDualPlural
Nominativevaṅkat vaṅkantī vaṅkatī vaṅkanti
Vocativevaṅkat vaṅkantī vaṅkatī vaṅkanti
Accusativevaṅkat vaṅkantī vaṅkatī vaṅkanti
Instrumentalvaṅkatā vaṅkadbhyām vaṅkadbhiḥ
Dativevaṅkate vaṅkadbhyām vaṅkadbhyaḥ
Ablativevaṅkataḥ vaṅkadbhyām vaṅkadbhyaḥ
Genitivevaṅkataḥ vaṅkatoḥ vaṅkatām
Locativevaṅkati vaṅkatoḥ vaṅkatsu

Adverb -vaṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria