Declension table of ?kṣamyat

Deva

NeuterSingularDualPlural
Nominativekṣamyat kṣamyantī kṣamyatī kṣamyanti
Vocativekṣamyat kṣamyantī kṣamyatī kṣamyanti
Accusativekṣamyat kṣamyantī kṣamyatī kṣamyanti
Instrumentalkṣamyatā kṣamyadbhyām kṣamyadbhiḥ
Dativekṣamyate kṣamyadbhyām kṣamyadbhyaḥ
Ablativekṣamyataḥ kṣamyadbhyām kṣamyadbhyaḥ
Genitivekṣamyataḥ kṣamyatoḥ kṣamyatām
Locativekṣamyati kṣamyatoḥ kṣamyatsu

Adverb -kṣamyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria