Declension table of ?dabhnuvat

Deva

NeuterSingularDualPlural
Nominativedabhnuvat dabhnuvantī dabhnuvatī dabhnuvanti
Vocativedabhnuvat dabhnuvantī dabhnuvatī dabhnuvanti
Accusativedabhnuvat dabhnuvantī dabhnuvatī dabhnuvanti
Instrumentaldabhnuvatā dabhnuvadbhyām dabhnuvadbhiḥ
Dativedabhnuvate dabhnuvadbhyām dabhnuvadbhyaḥ
Ablativedabhnuvataḥ dabhnuvadbhyām dabhnuvadbhyaḥ
Genitivedabhnuvataḥ dabhnuvatoḥ dabhnuvatām
Locativedabhnuvati dabhnuvatoḥ dabhnuvatsu

Adverb -dabhnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria