Declension table of ?vaṅkitavat

Deva

NeuterSingularDualPlural
Nominativevaṅkitavat vaṅkitavantī vaṅkitavatī vaṅkitavanti
Vocativevaṅkitavat vaṅkitavantī vaṅkitavatī vaṅkitavanti
Accusativevaṅkitavat vaṅkitavantī vaṅkitavatī vaṅkitavanti
Instrumentalvaṅkitavatā vaṅkitavadbhyām vaṅkitavadbhiḥ
Dativevaṅkitavate vaṅkitavadbhyām vaṅkitavadbhyaḥ
Ablativevaṅkitavataḥ vaṅkitavadbhyām vaṅkitavadbhyaḥ
Genitivevaṅkitavataḥ vaṅkitavatoḥ vaṅkitavatām
Locativevaṅkitavati vaṅkitavatoḥ vaṅkitavatsu

Adverb -vaṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria