Declension table of ?jhaṣṭavat

Deva

NeuterSingularDualPlural
Nominativejhaṣṭavat jhaṣṭavantī jhaṣṭavatī jhaṣṭavanti
Vocativejhaṣṭavat jhaṣṭavantī jhaṣṭavatī jhaṣṭavanti
Accusativejhaṣṭavat jhaṣṭavantī jhaṣṭavatī jhaṣṭavanti
Instrumentaljhaṣṭavatā jhaṣṭavadbhyām jhaṣṭavadbhiḥ
Dativejhaṣṭavate jhaṣṭavadbhyām jhaṣṭavadbhyaḥ
Ablativejhaṣṭavataḥ jhaṣṭavadbhyām jhaṣṭavadbhyaḥ
Genitivejhaṣṭavataḥ jhaṣṭavatoḥ jhaṣṭavatām
Locativejhaṣṭavati jhaṣṭavatoḥ jhaṣṭavatsu

Adverb -jhaṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria