Declension table of ?puṃsita

Deva

NeuterSingularDualPlural
Nominativepuṃsitam puṃsite puṃsitāni
Vocativepuṃsita puṃsite puṃsitāni
Accusativepuṃsitam puṃsite puṃsitāni
Instrumentalpuṃsitena puṃsitābhyām puṃsitaiḥ
Dativepuṃsitāya puṃsitābhyām puṃsitebhyaḥ
Ablativepuṃsitāt puṃsitābhyām puṃsitebhyaḥ
Genitivepuṃsitasya puṃsitayoḥ puṃsitānām
Locativepuṃsite puṃsitayoḥ puṃsiteṣu

Compound puṃsita -

Adverb -puṃsitam -puṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria