Declension table of ?jhūṣṭa

Deva

NeuterSingularDualPlural
Nominativejhūṣṭam jhūṣṭe jhūṣṭāni
Vocativejhūṣṭa jhūṣṭe jhūṣṭāni
Accusativejhūṣṭam jhūṣṭe jhūṣṭāni
Instrumentaljhūṣṭena jhūṣṭābhyām jhūṣṭaiḥ
Dativejhūṣṭāya jhūṣṭābhyām jhūṣṭebhyaḥ
Ablativejhūṣṭāt jhūṣṭābhyām jhūṣṭebhyaḥ
Genitivejhūṣṭasya jhūṣṭayoḥ jhūṣṭānām
Locativejhūṣṭe jhūṣṭayoḥ jhūṣṭeṣu

Compound jhūṣṭa -

Adverb -jhūṣṭam -jhūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria