Declension table of ?jujhvāna

Deva

NeuterSingularDualPlural
Nominativejujhvānam jujhvāne jujhvānāni
Vocativejujhvāna jujhvāne jujhvānāni
Accusativejujhvānam jujhvāne jujhvānāni
Instrumentaljujhvānena jujhvānābhyām jujhvānaiḥ
Dativejujhvānāya jujhvānābhyām jujhvānebhyaḥ
Ablativejujhvānāt jujhvānābhyām jujhvānebhyaḥ
Genitivejujhvānasya jujhvānayoḥ jujhvānānām
Locativejujhvāne jujhvānayoḥ jujhvāneṣu

Compound jujhvāna -

Adverb -jujhvānam -jujhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria