Declension table of ?jujhūṣāṇa

Deva

NeuterSingularDualPlural
Nominativejujhūṣāṇam jujhūṣāṇe jujhūṣāṇāni
Vocativejujhūṣāṇa jujhūṣāṇe jujhūṣāṇāni
Accusativejujhūṣāṇam jujhūṣāṇe jujhūṣāṇāni
Instrumentaljujhūṣāṇena jujhūṣāṇābhyām jujhūṣāṇaiḥ
Dativejujhūṣāṇāya jujhūṣāṇābhyām jujhūṣāṇebhyaḥ
Ablativejujhūṣāṇāt jujhūṣāṇābhyām jujhūṣāṇebhyaḥ
Genitivejujhūṣāṇasya jujhūṣāṇayoḥ jujhūṣāṇānām
Locativejujhūṣāṇe jujhūṣāṇayoḥ jujhūṣāṇeṣu

Compound jujhūṣāṇa -

Adverb -jujhūṣāṇam -jujhūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria