Declension table of ?jajharchāna

Deva

NeuterSingularDualPlural
Nominativejajharchānam jajharchāne jajharchānāni
Vocativejajharchāna jajharchāne jajharchānāni
Accusativejajharchānam jajharchāne jajharchānāni
Instrumentaljajharchānena jajharchānābhyām jajharchānaiḥ
Dativejajharchānāya jajharchānābhyām jajharchānebhyaḥ
Ablativejajharchānāt jajharchānābhyām jajharchānebhyaḥ
Genitivejajharchānasya jajharchānayoḥ jajharchānānām
Locativejajharchāne jajharchānayoḥ jajharchāneṣu

Compound jajharchāna -

Adverb -jajharchānam -jajharchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria