Declension table of ?jajhamāna

Deva

NeuterSingularDualPlural
Nominativejajhamānam jajhamāne jajhamānāni
Vocativejajhamāna jajhamāne jajhamānāni
Accusativejajhamānam jajhamāne jajhamānāni
Instrumentaljajhamānena jajhamānābhyām jajhamānaiḥ
Dativejajhamānāya jajhamānābhyām jajhamānebhyaḥ
Ablativejajhamānāt jajhamānābhyām jajhamānebhyaḥ
Genitivejajhamānasya jajhamānayoḥ jajhamānānām
Locativejajhamāne jajhamānayoḥ jajhamāneṣu

Compound jajhamāna -

Adverb -jajhamānam -jajhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria