Declension table of ?dadanvāna

Deva

NeuterSingularDualPlural
Nominativedadanvānam dadanvāne dadanvānāni
Vocativedadanvāna dadanvāne dadanvānāni
Accusativedadanvānam dadanvāne dadanvānāni
Instrumentaldadanvānena dadanvānābhyām dadanvānaiḥ
Dativedadanvānāya dadanvānābhyām dadanvānebhyaḥ
Ablativedadanvānāt dadanvānābhyām dadanvānebhyaḥ
Genitivedadanvānasya dadanvānayoḥ dadanvānānām
Locativedadanvāne dadanvānayoḥ dadanvāneṣu

Compound dadanvāna -

Adverb -dadanvānam -dadanvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria