Declension table of ?śreṇivas

Deva

NeuterSingularDualPlural
Nominativeśreṇivat śreṇuṣī śreṇivāṃsi
Vocativeśreṇivat śreṇuṣī śreṇivāṃsi
Accusativeśreṇivat śreṇuṣī śreṇivāṃsi
Instrumentalśreṇuṣā śreṇivadbhyām śreṇivadbhiḥ
Dativeśreṇuṣe śreṇivadbhyām śreṇivadbhyaḥ
Ablativeśreṇuṣaḥ śreṇivadbhyām śreṇivadbhyaḥ
Genitiveśreṇuṣaḥ śreṇuṣoḥ śreṇuṣām
Locativeśreṇuṣi śreṇuṣoḥ śreṇivatsu

Compound śreṇivat -

Adverb -śreṇivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria