Declension table of ?jhūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejhūṣaṇīyam jhūṣaṇīye jhūṣaṇīyāni
Vocativejhūṣaṇīya jhūṣaṇīye jhūṣaṇīyāni
Accusativejhūṣaṇīyam jhūṣaṇīye jhūṣaṇīyāni
Instrumentaljhūṣaṇīyena jhūṣaṇīyābhyām jhūṣaṇīyaiḥ
Dativejhūṣaṇīyāya jhūṣaṇīyābhyām jhūṣaṇīyebhyaḥ
Ablativejhūṣaṇīyāt jhūṣaṇīyābhyām jhūṣaṇīyebhyaḥ
Genitivejhūṣaṇīyasya jhūṣaṇīyayoḥ jhūṣaṇīyānām
Locativejhūṣaṇīye jhūṣaṇīyayoḥ jhūṣaṇīyeṣu

Compound jhūṣaṇīya -

Adverb -jhūṣaṇīyam -jhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria