Declension table of ?jhamitavya

Deva

NeuterSingularDualPlural
Nominativejhamitavyam jhamitavye jhamitavyāni
Vocativejhamitavya jhamitavye jhamitavyāni
Accusativejhamitavyam jhamitavye jhamitavyāni
Instrumentaljhamitavyena jhamitavyābhyām jhamitavyaiḥ
Dativejhamitavyāya jhamitavyābhyām jhamitavyebhyaḥ
Ablativejhamitavyāt jhamitavyābhyām jhamitavyebhyaḥ
Genitivejhamitavyasya jhamitavyayoḥ jhamitavyānām
Locativejhamitavye jhamitavyayoḥ jhamitavyeṣu

Compound jhamitavya -

Adverb -jhamitavyam -jhamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria