Declension table of ?jhaṣitavya

Deva

NeuterSingularDualPlural
Nominativejhaṣitavyam jhaṣitavye jhaṣitavyāni
Vocativejhaṣitavya jhaṣitavye jhaṣitavyāni
Accusativejhaṣitavyam jhaṣitavye jhaṣitavyāni
Instrumentaljhaṣitavyena jhaṣitavyābhyām jhaṣitavyaiḥ
Dativejhaṣitavyāya jhaṣitavyābhyām jhaṣitavyebhyaḥ
Ablativejhaṣitavyāt jhaṣitavyābhyām jhaṣitavyebhyaḥ
Genitivejhaṣitavyasya jhaṣitavyayoḥ jhaṣitavyānām
Locativejhaṣitavye jhaṣitavyayoḥ jhaṣitavyeṣu

Compound jhaṣitavya -

Adverb -jhaṣitavyam -jhaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria