Declension table of ?danvanīya

Deva

NeuterSingularDualPlural
Nominativedanvanīyam danvanīye danvanīyāni
Vocativedanvanīya danvanīye danvanīyāni
Accusativedanvanīyam danvanīye danvanīyāni
Instrumentaldanvanīyena danvanīyābhyām danvanīyaiḥ
Dativedanvanīyāya danvanīyābhyām danvanīyebhyaḥ
Ablativedanvanīyāt danvanīyābhyām danvanīyebhyaḥ
Genitivedanvanīyasya danvanīyayoḥ danvanīyānām
Locativedanvanīye danvanīyayoḥ danvanīyeṣu

Compound danvanīya -

Adverb -danvanīyam -danvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria