Declension table of ?bambitavya

Deva

NeuterSingularDualPlural
Nominativebambitavyam bambitavye bambitavyāni
Vocativebambitavya bambitavye bambitavyāni
Accusativebambitavyam bambitavye bambitavyāni
Instrumentalbambitavyena bambitavyābhyām bambitavyaiḥ
Dativebambitavyāya bambitavyābhyām bambitavyebhyaḥ
Ablativebambitavyāt bambitavyābhyām bambitavyebhyaḥ
Genitivebambitavyasya bambitavyayoḥ bambitavyānām
Locativebambitavye bambitavyayoḥ bambitavyeṣu

Compound bambitavya -

Adverb -bambitavyam -bambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria