Declension table of ?pochiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepochiṣyamāṇam pochiṣyamāṇe pochiṣyamāṇāni
Vocativepochiṣyamāṇa pochiṣyamāṇe pochiṣyamāṇāni
Accusativepochiṣyamāṇam pochiṣyamāṇe pochiṣyamāṇāni
Instrumentalpochiṣyamāṇena pochiṣyamāṇābhyām pochiṣyamāṇaiḥ
Dativepochiṣyamāṇāya pochiṣyamāṇābhyām pochiṣyamāṇebhyaḥ
Ablativepochiṣyamāṇāt pochiṣyamāṇābhyām pochiṣyamāṇebhyaḥ
Genitivepochiṣyamāṇasya pochiṣyamāṇayoḥ pochiṣyamāṇānām
Locativepochiṣyamāṇe pochiṣyamāṇayoḥ pochiṣyamāṇeṣu

Compound pochiṣyamāṇa -

Adverb -pochiṣyamāṇam -pochiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria