Declension table of ?bambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebambiṣyamāṇam bambiṣyamāṇe bambiṣyamāṇāni
Vocativebambiṣyamāṇa bambiṣyamāṇe bambiṣyamāṇāni
Accusativebambiṣyamāṇam bambiṣyamāṇe bambiṣyamāṇāni
Instrumentalbambiṣyamāṇena bambiṣyamāṇābhyām bambiṣyamāṇaiḥ
Dativebambiṣyamāṇāya bambiṣyamāṇābhyām bambiṣyamāṇebhyaḥ
Ablativebambiṣyamāṇāt bambiṣyamāṇābhyām bambiṣyamāṇebhyaḥ
Genitivebambiṣyamāṇasya bambiṣyamāṇayoḥ bambiṣyamāṇānām
Locativebambiṣyamāṇe bambiṣyamāṇayoḥ bambiṣyamāṇeṣu

Compound bambiṣyamāṇa -

Adverb -bambiṣyamāṇam -bambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria