Declension table of ?vaṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṅgiṣyat vaṅgiṣyantī vaṅgiṣyatī vaṅgiṣyanti
Vocativevaṅgiṣyat vaṅgiṣyantī vaṅgiṣyatī vaṅgiṣyanti
Accusativevaṅgiṣyat vaṅgiṣyantī vaṅgiṣyatī vaṅgiṣyanti
Instrumentalvaṅgiṣyatā vaṅgiṣyadbhyām vaṅgiṣyadbhiḥ
Dativevaṅgiṣyate vaṅgiṣyadbhyām vaṅgiṣyadbhyaḥ
Ablativevaṅgiṣyataḥ vaṅgiṣyadbhyām vaṅgiṣyadbhyaḥ
Genitivevaṅgiṣyataḥ vaṅgiṣyatoḥ vaṅgiṣyatām
Locativevaṅgiṣyati vaṅgiṣyatoḥ vaṅgiṣyatsu

Adverb -vaṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria