Declension table of ?heṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeheṭiṣyat heṭiṣyantī heṭiṣyatī heṭiṣyanti
Vocativeheṭiṣyat heṭiṣyantī heṭiṣyatī heṭiṣyanti
Accusativeheṭiṣyat heṭiṣyantī heṭiṣyatī heṭiṣyanti
Instrumentalheṭiṣyatā heṭiṣyadbhyām heṭiṣyadbhiḥ
Dativeheṭiṣyate heṭiṣyadbhyām heṭiṣyadbhyaḥ
Ablativeheṭiṣyataḥ heṭiṣyadbhyām heṭiṣyadbhyaḥ
Genitiveheṭiṣyataḥ heṭiṣyatoḥ heṭiṣyatām
Locativeheṭiṣyati heṭiṣyatoḥ heṭiṣyatsu

Adverb -heṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria