Declension table of ?mṛgayat

Deva

MasculineSingularDualPlural
Nominativemṛgayan mṛgayantau mṛgayantaḥ
Vocativemṛgayan mṛgayantau mṛgayantaḥ
Accusativemṛgayantam mṛgayantau mṛgayataḥ
Instrumentalmṛgayatā mṛgayadbhyām mṛgayadbhiḥ
Dativemṛgayate mṛgayadbhyām mṛgayadbhyaḥ
Ablativemṛgayataḥ mṛgayadbhyām mṛgayadbhyaḥ
Genitivemṛgayataḥ mṛgayatoḥ mṛgayatām
Locativemṛgayati mṛgayatoḥ mṛgayatsu

Compound mṛgayat -

Adverb -mṛgayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria