Declension table of ?śranthyamāna

Deva

MasculineSingularDualPlural
Nominativeśranthyamānaḥ śranthyamānau śranthyamānāḥ
Vocativeśranthyamāna śranthyamānau śranthyamānāḥ
Accusativeśranthyamānam śranthyamānau śranthyamānān
Instrumentalśranthyamānena śranthyamānābhyām śranthyamānaiḥ śranthyamānebhiḥ
Dativeśranthyamānāya śranthyamānābhyām śranthyamānebhyaḥ
Ablativeśranthyamānāt śranthyamānābhyām śranthyamānebhyaḥ
Genitiveśranthyamānasya śranthyamānayoḥ śranthyamānānām
Locativeśranthyamāne śranthyamānayoḥ śranthyamāneṣu

Compound śranthyamāna -

Adverb -śranthyamānam -śranthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria