Declension table of ?kuṃsyamāna

Deva

MasculineSingularDualPlural
Nominativekuṃsyamānaḥ kuṃsyamānau kuṃsyamānāḥ
Vocativekuṃsyamāna kuṃsyamānau kuṃsyamānāḥ
Accusativekuṃsyamānam kuṃsyamānau kuṃsyamānān
Instrumentalkuṃsyamānena kuṃsyamānābhyām kuṃsyamānaiḥ kuṃsyamānebhiḥ
Dativekuṃsyamānāya kuṃsyamānābhyām kuṃsyamānebhyaḥ
Ablativekuṃsyamānāt kuṃsyamānābhyām kuṃsyamānebhyaḥ
Genitivekuṃsyamānasya kuṃsyamānayoḥ kuṃsyamānānām
Locativekuṃsyamāne kuṃsyamānayoḥ kuṃsyamāneṣu

Compound kuṃsyamāna -

Adverb -kuṃsyamānam -kuṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria