Declension table of ?jhūyamāna

Deva

MasculineSingularDualPlural
Nominativejhūyamānaḥ jhūyamānau jhūyamānāḥ
Vocativejhūyamāna jhūyamānau jhūyamānāḥ
Accusativejhūyamānam jhūyamānau jhūyamānān
Instrumentaljhūyamānena jhūyamānābhyām jhūyamānaiḥ jhūyamānebhiḥ
Dativejhūyamānāya jhūyamānābhyām jhūyamānebhyaḥ
Ablativejhūyamānāt jhūyamānābhyām jhūyamānebhyaḥ
Genitivejhūyamānasya jhūyamānayoḥ jhūyamānānām
Locativejhūyamāne jhūyamānayoḥ jhūyamāneṣu

Compound jhūyamāna -

Adverb -jhūyamānam -jhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria