Declension table of ?jharchyamāna

Deva

MasculineSingularDualPlural
Nominativejharchyamānaḥ jharchyamānau jharchyamānāḥ
Vocativejharchyamāna jharchyamānau jharchyamānāḥ
Accusativejharchyamānam jharchyamānau jharchyamānān
Instrumentaljharchyamānena jharchyamānābhyām jharchyamānaiḥ jharchyamānebhiḥ
Dativejharchyamānāya jharchyamānābhyām jharchyamānebhyaḥ
Ablativejharchyamānāt jharchyamānābhyām jharchyamānebhyaḥ
Genitivejharchyamānasya jharchyamānayoḥ jharchyamānānām
Locativejharchyamāne jharchyamānayoḥ jharchyamāneṣu

Compound jharchyamāna -

Adverb -jharchyamānam -jharchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria