Declension table of ?jhamyamāna

Deva

MasculineSingularDualPlural
Nominativejhamyamānaḥ jhamyamānau jhamyamānāḥ
Vocativejhamyamāna jhamyamānau jhamyamānāḥ
Accusativejhamyamānam jhamyamānau jhamyamānān
Instrumentaljhamyamānena jhamyamānābhyām jhamyamānaiḥ jhamyamānebhiḥ
Dativejhamyamānāya jhamyamānābhyām jhamyamānebhyaḥ
Ablativejhamyamānāt jhamyamānābhyām jhamyamānebhyaḥ
Genitivejhamyamānasya jhamyamānayoḥ jhamyamānānām
Locativejhamyamāne jhamyamānayoḥ jhamyamāneṣu

Compound jhamyamāna -

Adverb -jhamyamānam -jhamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria