Declension table of ?jhaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejhaṣyamāṇaḥ jhaṣyamāṇau jhaṣyamāṇāḥ
Vocativejhaṣyamāṇa jhaṣyamāṇau jhaṣyamāṇāḥ
Accusativejhaṣyamāṇam jhaṣyamāṇau jhaṣyamāṇān
Instrumentaljhaṣyamāṇena jhaṣyamāṇābhyām jhaṣyamāṇaiḥ jhaṣyamāṇebhiḥ
Dativejhaṣyamāṇāya jhaṣyamāṇābhyām jhaṣyamāṇebhyaḥ
Ablativejhaṣyamāṇāt jhaṣyamāṇābhyām jhaṣyamāṇebhyaḥ
Genitivejhaṣyamāṇasya jhaṣyamāṇayoḥ jhaṣyamāṇānām
Locativejhaṣyamāṇe jhaṣyamāṇayoḥ jhaṣyamāṇeṣu

Compound jhaṣyamāṇa -

Adverb -jhaṣyamāṇam -jhaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria