Declension table of ?śelamāna

Deva

MasculineSingularDualPlural
Nominativeśelamānaḥ śelamānau śelamānāḥ
Vocativeśelamāna śelamānau śelamānāḥ
Accusativeśelamānam śelamānau śelamānān
Instrumentalśelamānena śelamānābhyām śelamānaiḥ śelamānebhiḥ
Dativeśelamānāya śelamānābhyām śelamānebhyaḥ
Ablativeśelamānāt śelamānābhyām śelamānebhyaḥ
Genitiveśelamānasya śelamānayoḥ śelamānānām
Locativeśelamāne śelamānayoḥ śelamāneṣu

Compound śelamāna -

Adverb -śelamānam -śelamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria