Declension table of ?heḍhnāna

Deva

MasculineSingularDualPlural
Nominativeheḍhnānaḥ heḍhnānau heḍhnānāḥ
Vocativeheḍhnāna heḍhnānau heḍhnānāḥ
Accusativeheḍhnānam heḍhnānau heḍhnānān
Instrumentalheḍhnānena heḍhnānābhyām heḍhnānaiḥ heḍhnānebhiḥ
Dativeheḍhnānāya heḍhnānābhyām heḍhnānebhyaḥ
Ablativeheḍhnānāt heḍhnānābhyām heḍhnānebhyaḥ
Genitiveheḍhnānasya heḍhnānayoḥ heḍhnānānām
Locativeheḍhnāne heḍhnānayoḥ heḍhnāneṣu

Compound heḍhnāna -

Adverb -heḍhnānam -heḍhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria