Declension table of ?kṣamyat

Deva

MasculineSingularDualPlural
Nominativekṣamyan kṣamyantau kṣamyantaḥ
Vocativekṣamyan kṣamyantau kṣamyantaḥ
Accusativekṣamyantam kṣamyantau kṣamyataḥ
Instrumentalkṣamyatā kṣamyadbhyām kṣamyadbhiḥ
Dativekṣamyate kṣamyadbhyām kṣamyadbhyaḥ
Ablativekṣamyataḥ kṣamyadbhyām kṣamyadbhyaḥ
Genitivekṣamyataḥ kṣamyatoḥ kṣamyatām
Locativekṣamyati kṣamyatoḥ kṣamyatsu

Compound kṣamyat -

Adverb -kṣamyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria