Declension table of ?śraṇtavat

Deva

MasculineSingularDualPlural
Nominativeśraṇtavān śraṇtavantau śraṇtavantaḥ
Vocativeśraṇtavan śraṇtavantau śraṇtavantaḥ
Accusativeśraṇtavantam śraṇtavantau śraṇtavataḥ
Instrumentalśraṇtavatā śraṇtavadbhyām śraṇtavadbhiḥ
Dativeśraṇtavate śraṇtavadbhyām śraṇtavadbhyaḥ
Ablativeśraṇtavataḥ śraṇtavadbhyām śraṇtavadbhyaḥ
Genitiveśraṇtavataḥ śraṇtavatoḥ śraṇtavatām
Locativeśraṇtavati śraṇtavatoḥ śraṇtavatsu

Compound śraṇtavat -

Adverb -śraṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria