Declension table of ?jhūtavat

Deva

MasculineSingularDualPlural
Nominativejhūtavān jhūtavantau jhūtavantaḥ
Vocativejhūtavan jhūtavantau jhūtavantaḥ
Accusativejhūtavantam jhūtavantau jhūtavataḥ
Instrumentaljhūtavatā jhūtavadbhyām jhūtavadbhiḥ
Dativejhūtavate jhūtavadbhyām jhūtavadbhyaḥ
Ablativejhūtavataḥ jhūtavadbhyām jhūtavadbhyaḥ
Genitivejhūtavataḥ jhūtavatoḥ jhūtavatām
Locativejhūtavati jhūtavatoḥ jhūtavatsu

Compound jhūtavat -

Adverb -jhūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria